B 353-15 Vṛttaśataka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 353/15
Title: Vṛttaśataka
Dimensions: 25.5 x 14.3 cm x 115 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/3320
Remarks:


Reel No. B 353-15 Inventory No. 89377

Title Vṛttaśatakavyākhyā

Author Śrīmaheśvaropādhyāya

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.0 x 14.0 cm

Folios 115

Lines per Folio 11–13

Foliation figures in the lower right-corner of the verso and word rāma is in the lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/3320

Manuscript Features

Text begins from the chapter vivāhaprativiṃba and available upto agnyādhānaprativimba

Excerpts

Beginning

atha vivāhaprativiṃbaṃ vyākhyāyate ||

iha khalu

vedān adhītya vedaṃ vā svaśaktyāpi yathākramaṃ ||

guruve (!) tu varaṃ dattvā snāyīta tad anujñayeti

(2) gurukulād upāvṛttānāṃ snātakānām anāśramitayāvasthānam ayuktaṃ ||

anāśramī na tiṣṭhet kṣaṇam ekam api dvijaḥ || 

āśra(3)mād āśramaṃ gacched eṣa dharmaḥ sanātana

ityādi vacanāt | brahmacaryāśramānaṃtaraṃ gāharśthyaṃ

vidheyam iti prāpta itarāśramopajī(4)vyatayā prādhānyāc ca [[tad e]]vāśramo jyāyān iti tadaupayikatayā vivāhaḥ kāryaḥ || (fol. 1r1–4)

End

atrāpavādaḥ pīyūṣadhārāyāṃ || 

saṃskāreṣu vicāro sya na kāryo nāpi vaiṣṇave ||

nitye naimittike kārye na cābde muni(2)bhiḥ smṛtati (!) || 

gaṇamatau ||

vivāhe vratayātrāyāṃ cūḍādāv upavītake ||

yugādau grahaṇe durgā vidhāne vratagocare ||

putrajanmā(3)dyutsave ca kṛśānur na vilokayed iti || (fol. 115r1–3)

Colophon

|| iti śrīmaheśvaropādhyāyakṛta vṛttaśātavyākhyāne (!) munivākyorthadarpaṇe (4) agnyādhyānaprativiṃbaḥ (!) samāptaḥ || || śubham || (fol. 115r3–4)

Microfilm Details

Reel No. B 353/15

Date of Filming 06-10-1972

Exposures 124

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 09-11-2006

Bibliography