B 353-15 Vṛttaśataka
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 353/15
Title: Vṛttaśataka
Dimensions: 25.5 x 14.3 cm x 115 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/3320
Remarks:
Reel No. B 353-15 Inventory No. 89377
Title Vṛttaśatakavyākhyā
Author Śrīmaheśvaropādhyāya
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 26.0 x 14.0 cm
Folios 115
Lines per Folio 11–13
Foliation figures in the lower right-corner of the verso and word rāma is in the lower right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/3320
Manuscript Features
Text begins from the chapter vivāhaprativiṃba and available upto agnyādhānaprativimba
Excerpts
Beginning
atha vivāhaprativiṃbaṃ vyākhyāyate ||
iha khalu
vedān adhītya vedaṃ vā svaśaktyāpi yathākramaṃ ||
guruve (!) tu varaṃ dattvā snāyīta tad anujñayeti
(2) gurukulād upāvṛttānāṃ snātakānām anāśramitayāvasthānam ayuktaṃ ||
anāśramī na tiṣṭhet kṣaṇam ekam api dvijaḥ ||
āśra(3)mād āśramaṃ gacched eṣa dharmaḥ sanātana
ityādi vacanāt | brahmacaryāśramānaṃtaraṃ gāharśthyaṃ
vidheyam iti prāpta itarāśramopajī(4)vyatayā prādhānyāc ca [[tad e]]vāśramo jyāyān iti tadaupayikatayā vivāhaḥ kāryaḥ || (fol. 1r1–4)
End
atrāpavādaḥ pīyūṣadhārāyāṃ ||
saṃskāreṣu vicāro sya na kāryo nāpi vaiṣṇave ||
nitye naimittike kārye na cābde muni(2)bhiḥ smṛtati (!) ||
gaṇamatau ||
vivāhe vratayātrāyāṃ cūḍādāv upavītake ||
yugādau grahaṇe durgā vidhāne vratagocare ||
putrajanmā(3)dyutsave ca kṛśānur na vilokayed iti || (fol. 115r1–3)
Colophon
|| iti śrīmaheśvaropādhyāyakṛta vṛttaśātavyākhyāne (!) munivākyorthadarpaṇe (4) agnyādhyānaprativiṃbaḥ (!) samāptaḥ || || śubham || (fol. 115r3–4)
Microfilm Details
Reel No. B 353/15
Date of Filming 06-10-1972
Exposures 124
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 09-11-2006
Bibliography